Declension table of śārvarī

Deva

NeuterSingularDualPlural
Nominativeśārvari śārvariṇī śārvarīṇi
Vocativeśārvari śārvariṇī śārvarīṇi
Accusativeśārvari śārvariṇī śārvarīṇi
Instrumentalśārvariṇā śārvaribhyām śārvaribhiḥ
Dativeśārvariṇe śārvaribhyām śārvaribhyaḥ
Ablativeśārvariṇaḥ śārvaribhyām śārvaribhyaḥ
Genitiveśārvariṇaḥ śārvariṇoḥ śārvarīṇām
Locativeśārvariṇi śārvariṇoḥ śārvariṣu

Compound śārvari -

Adverb -śārvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria