Declension table of śāriputraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśāriputraprakaraṇam śāriputraprakaraṇe śāriputraprakaraṇāni
Vocativeśāriputraprakaraṇa śāriputraprakaraṇe śāriputraprakaraṇāni
Accusativeśāriputraprakaraṇam śāriputraprakaraṇe śāriputraprakaraṇāni
Instrumentalśāriputraprakaraṇena śāriputraprakaraṇābhyām śāriputraprakaraṇaiḥ
Dativeśāriputraprakaraṇāya śāriputraprakaraṇābhyām śāriputraprakaraṇebhyaḥ
Ablativeśāriputraprakaraṇāt śāriputraprakaraṇābhyām śāriputraprakaraṇebhyaḥ
Genitiveśāriputraprakaraṇasya śāriputraprakaraṇayoḥ śāriputraprakaraṇānām
Locativeśāriputraprakaraṇe śāriputraprakaraṇayoḥ śāriputraprakaraṇeṣu

Compound śāriputraprakaraṇa -

Adverb -śāriputraprakaraṇam -śāriputraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria