Declension table of śārīra

Deva

MasculineSingularDualPlural
Nominativeśārīraḥ śārīrau śārīrāḥ
Vocativeśārīra śārīrau śārīrāḥ
Accusativeśārīram śārīrau śārīrān
Instrumentalśārīreṇa śārīrābhyām śārīraiḥ śārīrebhiḥ
Dativeśārīrāya śārīrābhyām śārīrebhyaḥ
Ablativeśārīrāt śārīrābhyām śārīrebhyaḥ
Genitiveśārīrasya śārīrayoḥ śārīrāṇām
Locativeśārīre śārīrayoḥ śārīreṣu

Compound śārīra -

Adverb -śārīram -śārīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria