Declension table of śārṅgin

Deva

MasculineSingularDualPlural
Nominativeśārṅgī śārṅgiṇau śārṅgiṇaḥ
Vocativeśārṅgin śārṅgiṇau śārṅgiṇaḥ
Accusativeśārṅgiṇam śārṅgiṇau śārṅgiṇaḥ
Instrumentalśārṅgiṇā śārṅgibhyām śārṅgibhiḥ
Dativeśārṅgiṇe śārṅgibhyām śārṅgibhyaḥ
Ablativeśārṅgiṇaḥ śārṅgibhyām śārṅgibhyaḥ
Genitiveśārṅgiṇaḥ śārṅgiṇoḥ śārṅgiṇām
Locativeśārṅgiṇi śārṅgiṇoḥ śārṅgiṣu

Compound śārṅgi -

Adverb -śārṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria