सुबन्तावली शार्ङ्गरव

Roma

पुमान्एकद्विबहु
प्रथमाशार्ङ्गरवः शार्ङ्गरवौ शार्ङ्गरवाः
सम्बोधनम्शार्ङ्गरव शार्ङ्गरवौ शार्ङ्गरवाः
द्वितीयाशार्ङ्गरवम् शार्ङ्गरवौ शार्ङ्गरवान्
तृतीयाशार्ङ्गरवेण शार्ङ्गरवाभ्याम् शार्ङ्गरवैः शार्ङ्गरवेभिः
चतुर्थीशार्ङ्गरवाय शार्ङ्गरवाभ्याम् शार्ङ्गरवेभ्यः
पञ्चमीशार्ङ्गरवात् शार्ङ्गरवाभ्याम् शार्ङ्गरवेभ्यः
षष्ठीशार्ङ्गरवस्य शार्ङ्गरवयोः शार्ङ्गरवाणाम्
सप्तमीशार्ङ्गरवे शार्ङ्गरवयोः शार्ङ्गरवेषु

समास शार्ङ्गरव

अव्यय ॰शार्ङ्गरवम् ॰शार्ङ्गरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria