Declension table of śārṅgadharapaddhati

Deva

FeminineSingularDualPlural
Nominativeśārṅgadharapaddhatiḥ śārṅgadharapaddhatī śārṅgadharapaddhatayaḥ
Vocativeśārṅgadharapaddhate śārṅgadharapaddhatī śārṅgadharapaddhatayaḥ
Accusativeśārṅgadharapaddhatim śārṅgadharapaddhatī śārṅgadharapaddhatīḥ
Instrumentalśārṅgadharapaddhatyā śārṅgadharapaddhatibhyām śārṅgadharapaddhatibhiḥ
Dativeśārṅgadharapaddhatyai śārṅgadharapaddhataye śārṅgadharapaddhatibhyām śārṅgadharapaddhatibhyaḥ
Ablativeśārṅgadharapaddhatyāḥ śārṅgadharapaddhateḥ śārṅgadharapaddhatibhyām śārṅgadharapaddhatibhyaḥ
Genitiveśārṅgadharapaddhatyāḥ śārṅgadharapaddhateḥ śārṅgadharapaddhatyoḥ śārṅgadharapaddhatīnām
Locativeśārṅgadharapaddhatyām śārṅgadharapaddhatau śārṅgadharapaddhatyoḥ śārṅgadharapaddhatiṣu

Compound śārṅgadharapaddhati -

Adverb -śārṅgadharapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria