Declension table of śārṅgadhanus

Deva

MasculineSingularDualPlural
Nominativeśārṅgadhanuḥ śārṅgadhanuṣau śārṅgadhanuṣaḥ
Vocativeśārṅgadhanuḥ śārṅgadhanuṣau śārṅgadhanuṣaḥ
Accusativeśārṅgadhanuṣam śārṅgadhanuṣau śārṅgadhanuṣaḥ
Instrumentalśārṅgadhanuṣā śārṅgadhanurbhyām śārṅgadhanurbhiḥ
Dativeśārṅgadhanuṣe śārṅgadhanurbhyām śārṅgadhanurbhyaḥ
Ablativeśārṅgadhanuṣaḥ śārṅgadhanurbhyām śārṅgadhanurbhyaḥ
Genitiveśārṅgadhanuṣaḥ śārṅgadhanuṣoḥ śārṅgadhanuṣām
Locativeśārṅgadhanuṣi śārṅgadhanuṣoḥ śārṅgadhanuḥṣu

Compound śārṅgadhanus -

Adverb -śārṅgadhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria