Declension table of śārṅga

Deva

NeuterSingularDualPlural
Nominativeśārṅgam śārṅge śārṅgāṇi
Vocativeśārṅga śārṅge śārṅgāṇi
Accusativeśārṅgam śārṅge śārṅgāṇi
Instrumentalśārṅgeṇa śārṅgābhyām śārṅgaiḥ
Dativeśārṅgāya śārṅgābhyām śārṅgebhyaḥ
Ablativeśārṅgāt śārṅgābhyām śārṅgebhyaḥ
Genitiveśārṅgasya śārṅgayoḥ śārṅgāṇām
Locativeśārṅge śārṅgayoḥ śārṅgeṣu

Compound śārṅga -

Adverb -śārṅgam -śārṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria