सुबन्तावली शार्दूलकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाशार्दूलकर्णः शार्दूलकर्णौ शार्दूलकर्णाः
सम्बोधनम्शार्दूलकर्ण शार्दूलकर्णौ शार्दूलकर्णाः
द्वितीयाशार्दूलकर्णम् शार्दूलकर्णौ शार्दूलकर्णान्
तृतीयाशार्दूलकर्णेन शार्दूलकर्णाभ्याम् शार्दूलकर्णैः शार्दूलकर्णेभिः
चतुर्थीशार्दूलकर्णाय शार्दूलकर्णाभ्याम् शार्दूलकर्णेभ्यः
पञ्चमीशार्दूलकर्णात् शार्दूलकर्णाभ्याम् शार्दूलकर्णेभ्यः
षष्ठीशार्दूलकर्णस्य शार्दूलकर्णयोः शार्दूलकर्णानाम्
सप्तमीशार्दूलकर्णे शार्दूलकर्णयोः शार्दूलकर्णेषु

समास शार्दूलकर्ण

अव्यय ॰शार्दूलकर्णम् ॰शार्दूलकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria