Declension table of śāravatī

Deva

FeminineSingularDualPlural
Nominativeśāravatī śāravatyau śāravatyaḥ
Vocativeśāravati śāravatyau śāravatyaḥ
Accusativeśāravatīm śāravatyau śāravatīḥ
Instrumentalśāravatyā śāravatībhyām śāravatībhiḥ
Dativeśāravatyai śāravatībhyām śāravatībhyaḥ
Ablativeśāravatyāḥ śāravatībhyām śāravatībhyaḥ
Genitiveśāravatyāḥ śāravatyoḥ śāravatīnām
Locativeśāravatyām śāravatyoḥ śāravatīṣu

Compound śāravati - śāravatī -

Adverb -śāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria