Declension table of śāradīyākhyanāmamālā

Deva

FeminineSingularDualPlural
Nominativeśāradīyākhyanāmamālā śāradīyākhyanāmamāle śāradīyākhyanāmamālāḥ
Vocativeśāradīyākhyanāmamāle śāradīyākhyanāmamāle śāradīyākhyanāmamālāḥ
Accusativeśāradīyākhyanāmamālām śāradīyākhyanāmamāle śāradīyākhyanāmamālāḥ
Instrumentalśāradīyākhyanāmamālayā śāradīyākhyanāmamālābhyām śāradīyākhyanāmamālābhiḥ
Dativeśāradīyākhyanāmamālāyai śāradīyākhyanāmamālābhyām śāradīyākhyanāmamālābhyaḥ
Ablativeśāradīyākhyanāmamālāyāḥ śāradīyākhyanāmamālābhyām śāradīyākhyanāmamālābhyaḥ
Genitiveśāradīyākhyanāmamālāyāḥ śāradīyākhyanāmamālayoḥ śāradīyākhyanāmamālānām
Locativeśāradīyākhyanāmamālāyām śāradīyākhyanāmamālayoḥ śāradīyākhyanāmamālāsu

Adverb -śāradīyākhyanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria