Declension table of śāradīya

Deva

MasculineSingularDualPlural
Nominativeśāradīyaḥ śāradīyau śāradīyāḥ
Vocativeśāradīya śāradīyau śāradīyāḥ
Accusativeśāradīyam śāradīyau śāradīyān
Instrumentalśāradīyena śāradīyābhyām śāradīyaiḥ śāradīyebhiḥ
Dativeśāradīyāya śāradīyābhyām śāradīyebhyaḥ
Ablativeśāradīyāt śāradīyābhyām śāradīyebhyaḥ
Genitiveśāradīyasya śāradīyayoḥ śāradīyānām
Locativeśāradīye śāradīyayoḥ śāradīyeṣu

Compound śāradīya -

Adverb -śāradīyam -śāradīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria