Declension table of śāradāmāhātmya

Deva

NeuterSingularDualPlural
Nominativeśāradāmāhātmyam śāradāmāhātmye śāradāmāhātmyāni
Vocativeśāradāmāhātmya śāradāmāhātmye śāradāmāhātmyāni
Accusativeśāradāmāhātmyam śāradāmāhātmye śāradāmāhātmyāni
Instrumentalśāradāmāhātmyena śāradāmāhātmyābhyām śāradāmāhātmyaiḥ
Dativeśāradāmāhātmyāya śāradāmāhātmyābhyām śāradāmāhātmyebhyaḥ
Ablativeśāradāmāhātmyāt śāradāmāhātmyābhyām śāradāmāhātmyebhyaḥ
Genitiveśāradāmāhātmyasya śāradāmāhātmyayoḥ śāradāmāhātmyānām
Locativeśāradāmāhātmye śāradāmāhātmyayoḥ śāradāmāhātmyeṣu

Compound śāradāmāhātmya -

Adverb -śāradāmāhātmyam -śāradāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria