Declension table of śāradābhujaṅga

Deva

NeuterSingularDualPlural
Nominativeśāradābhujaṅgam śāradābhujaṅge śāradābhujaṅgāni
Vocativeśāradābhujaṅga śāradābhujaṅge śāradābhujaṅgāni
Accusativeśāradābhujaṅgam śāradābhujaṅge śāradābhujaṅgāni
Instrumentalśāradābhujaṅgena śāradābhujaṅgābhyām śāradābhujaṅgaiḥ
Dativeśāradābhujaṅgāya śāradābhujaṅgābhyām śāradābhujaṅgebhyaḥ
Ablativeśāradābhujaṅgāt śāradābhujaṅgābhyām śāradābhujaṅgebhyaḥ
Genitiveśāradābhujaṅgasya śāradābhujaṅgayoḥ śāradābhujaṅgānām
Locativeśāradābhujaṅge śāradābhujaṅgayoḥ śāradābhujaṅgeṣu

Compound śāradābhujaṅga -

Adverb -śāradābhujaṅgam -śāradābhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria