Declension table of śārada

Deva

MasculineSingularDualPlural
Nominativeśāradaḥ śāradau śāradāḥ
Vocativeśārada śāradau śāradāḥ
Accusativeśāradam śāradau śāradān
Instrumentalśāradena śāradābhyām śāradaiḥ śāradebhiḥ
Dativeśāradāya śāradābhyām śāradebhyaḥ
Ablativeśāradāt śāradābhyām śāradebhyaḥ
Genitiveśāradasya śāradayoḥ śāradānām
Locativeśārade śāradayoḥ śāradeṣu

Compound śārada -

Adverb -śāradam -śāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria