Declension table of śāpita

Deva

NeuterSingularDualPlural
Nominativeśāpitam śāpite śāpitāni
Vocativeśāpita śāpite śāpitāni
Accusativeśāpitam śāpite śāpitāni
Instrumentalśāpitena śāpitābhyām śāpitaiḥ
Dativeśāpitāya śāpitābhyām śāpitebhyaḥ
Ablativeśāpitāt śāpitābhyām śāpitebhyaḥ
Genitiveśāpitasya śāpitayoḥ śāpitānām
Locativeśāpite śāpitayoḥ śāpiteṣu

Compound śāpita -

Adverb -śāpitam -śāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria