Declension table of śāpa

Deva

MasculineSingularDualPlural
Nominativeśāpaḥ śāpau śāpāḥ
Vocativeśāpa śāpau śāpāḥ
Accusativeśāpam śāpau śāpān
Instrumentalśāpena śāpābhyām śāpaiḥ śāpebhiḥ
Dativeśāpāya śāpābhyām śāpebhyaḥ
Ablativeśāpāt śāpābhyām śāpebhyaḥ
Genitiveśāpasya śāpayoḥ śāpānām
Locativeśāpe śāpayoḥ śāpeṣu

Compound śāpa -

Adverb -śāpam -śāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria