Declension table of śāntyudaka

Deva

NeuterSingularDualPlural
Nominativeśāntyudakam śāntyudake śāntyudakāni
Vocativeśāntyudaka śāntyudake śāntyudakāni
Accusativeśāntyudakam śāntyudake śāntyudakāni
Instrumentalśāntyudakena śāntyudakābhyām śāntyudakaiḥ
Dativeśāntyudakāya śāntyudakābhyām śāntyudakebhyaḥ
Ablativeśāntyudakāt śāntyudakābhyām śāntyudakebhyaḥ
Genitiveśāntyudakasya śāntyudakayoḥ śāntyudakānām
Locativeśāntyudake śāntyudakayoḥ śāntyudakeṣu

Compound śāntyudaka -

Adverb -śāntyudakam -śāntyudakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria