Declension table of śāntyatīta

Deva

NeuterSingularDualPlural
Nominativeśāntyatītam śāntyatīte śāntyatītāni
Vocativeśāntyatīta śāntyatīte śāntyatītāni
Accusativeśāntyatītam śāntyatīte śāntyatītāni
Instrumentalśāntyatītena śāntyatītābhyām śāntyatītaiḥ
Dativeśāntyatītāya śāntyatītābhyām śāntyatītebhyaḥ
Ablativeśāntyatītāt śāntyatītābhyām śāntyatītebhyaḥ
Genitiveśāntyatītasya śāntyatītayoḥ śāntyatītānām
Locativeśāntyatīte śāntyatītayoḥ śāntyatīteṣu

Compound śāntyatīta -

Adverb -śāntyatītam -śāntyatītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria