Declension table of śāntyadhyāya

Deva

MasculineSingularDualPlural
Nominativeśāntyadhyāyaḥ śāntyadhyāyau śāntyadhyāyāḥ
Vocativeśāntyadhyāya śāntyadhyāyau śāntyadhyāyāḥ
Accusativeśāntyadhyāyam śāntyadhyāyau śāntyadhyāyān
Instrumentalśāntyadhyāyena śāntyadhyāyābhyām śāntyadhyāyaiḥ śāntyadhyāyebhiḥ
Dativeśāntyadhyāyāya śāntyadhyāyābhyām śāntyadhyāyebhyaḥ
Ablativeśāntyadhyāyāt śāntyadhyāyābhyām śāntyadhyāyebhyaḥ
Genitiveśāntyadhyāyasya śāntyadhyāyayoḥ śāntyadhyāyānām
Locativeśāntyadhyāye śāntyadhyāyayoḥ śāntyadhyāyeṣu

Compound śāntyadhyāya -

Adverb -śāntyadhyāyam -śāntyadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria