Declension table of śāntivacana

Deva

NeuterSingularDualPlural
Nominativeśāntivacanam śāntivacane śāntivacanāni
Vocativeśāntivacana śāntivacane śāntivacanāni
Accusativeśāntivacanam śāntivacane śāntivacanāni
Instrumentalśāntivacanena śāntivacanābhyām śāntivacanaiḥ
Dativeśāntivacanāya śāntivacanābhyām śāntivacanebhyaḥ
Ablativeśāntivacanāt śāntivacanābhyām śāntivacanebhyaḥ
Genitiveśāntivacanasya śāntivacanayoḥ śāntivacanānām
Locativeśāntivacane śāntivacanayoḥ śāntivacaneṣu

Compound śāntivacana -

Adverb -śāntivacanam -śāntivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria