Declension table of śāntiparvan

Deva

NeuterSingularDualPlural
Nominativeśāntiparva śāntiparvṇī śāntiparvaṇī śāntiparvāṇi
Vocativeśāntiparvan śāntiparva śāntiparvṇī śāntiparvaṇī śāntiparvāṇi
Accusativeśāntiparva śāntiparvṇī śāntiparvaṇī śāntiparvāṇi
Instrumentalśāntiparvaṇā śāntiparvabhyām śāntiparvabhiḥ
Dativeśāntiparvaṇe śāntiparvabhyām śāntiparvabhyaḥ
Ablativeśāntiparvaṇaḥ śāntiparvabhyām śāntiparvabhyaḥ
Genitiveśāntiparvaṇaḥ śāntiparvaṇoḥ śāntiparvaṇām
Locativeśāntiparvaṇi śāntiparvaṇoḥ śāntiparvasu

Compound śāntiparva -

Adverb -śāntiparva -śāntiparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria