Declension table of śāntipāṭha

Deva

MasculineSingularDualPlural
Nominativeśāntipāṭhaḥ śāntipāṭhau śāntipāṭhāḥ
Vocativeśāntipāṭha śāntipāṭhau śāntipāṭhāḥ
Accusativeśāntipāṭham śāntipāṭhau śāntipāṭhān
Instrumentalśāntipāṭhena śāntipāṭhābhyām śāntipāṭhaiḥ śāntipāṭhebhiḥ
Dativeśāntipāṭhāya śāntipāṭhābhyām śāntipāṭhebhyaḥ
Ablativeśāntipāṭhāt śāntipāṭhābhyām śāntipāṭhebhyaḥ
Genitiveśāntipāṭhasya śāntipāṭhayoḥ śāntipāṭhānām
Locativeśāntipāṭhe śāntipāṭhayoḥ śāntipāṭheṣu

Compound śāntipāṭha -

Adverb -śāntipāṭham -śāntipāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria