Declension table of śānti

Deva

FeminineSingularDualPlural
Nominativeśāntiḥ śāntī śāntayaḥ
Vocativeśānte śāntī śāntayaḥ
Accusativeśāntim śāntī śāntīḥ
Instrumentalśāntyā śāntibhyām śāntibhiḥ
Dativeśāntyai śāntaye śāntibhyām śāntibhyaḥ
Ablativeśāntyāḥ śānteḥ śāntibhyām śāntibhyaḥ
Genitiveśāntyāḥ śānteḥ śāntyoḥ śāntīnām
Locativeśāntyām śāntau śāntyoḥ śāntiṣu

Compound śānti -

Adverb -śānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria