Declension table of ?śāntayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāntayiṣyamāṇaḥ śāntayiṣyamāṇau śāntayiṣyamāṇāḥ
Vocativeśāntayiṣyamāṇa śāntayiṣyamāṇau śāntayiṣyamāṇāḥ
Accusativeśāntayiṣyamāṇam śāntayiṣyamāṇau śāntayiṣyamāṇān
Instrumentalśāntayiṣyamāṇena śāntayiṣyamāṇābhyām śāntayiṣyamāṇaiḥ śāntayiṣyamāṇebhiḥ
Dativeśāntayiṣyamāṇāya śāntayiṣyamāṇābhyām śāntayiṣyamāṇebhyaḥ
Ablativeśāntayiṣyamāṇāt śāntayiṣyamāṇābhyām śāntayiṣyamāṇebhyaḥ
Genitiveśāntayiṣyamāṇasya śāntayiṣyamāṇayoḥ śāntayiṣyamāṇānām
Locativeśāntayiṣyamāṇe śāntayiṣyamāṇayoḥ śāntayiṣyamāṇeṣu

Compound śāntayiṣyamāṇa -

Adverb -śāntayiṣyamāṇam -śāntayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria