सुबन्तावली ?शान्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशान्तयिष्यमाणः शान्तयिष्यमाणौ शान्तयिष्यमाणाः
सम्बोधनम्शान्तयिष्यमाण शान्तयिष्यमाणौ शान्तयिष्यमाणाः
द्वितीयाशान्तयिष्यमाणम् शान्तयिष्यमाणौ शान्तयिष्यमाणान्
तृतीयाशान्तयिष्यमाणेन शान्तयिष्यमाणाभ्याम् शान्तयिष्यमाणैः शान्तयिष्यमाणेभिः
चतुर्थीशान्तयिष्यमाणाय शान्तयिष्यमाणाभ्याम् शान्तयिष्यमाणेभ्यः
पञ्चमीशान्तयिष्यमाणात् शान्तयिष्यमाणाभ्याम् शान्तयिष्यमाणेभ्यः
षष्ठीशान्तयिष्यमाणस्य शान्तयिष्यमाणयोः शान्तयिष्यमाणानाम्
सप्तमीशान्तयिष्यमाणे शान्तयिष्यमाणयोः शान्तयिष्यमाणेषु

समास शान्तयिष्यमाण

अव्यय ॰शान्तयिष्यमाणम् ॰शान्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria