Declension table of ?śāntayat

Deva

MasculineSingularDualPlural
Nominativeśāntayan śāntayantau śāntayantaḥ
Vocativeśāntayan śāntayantau śāntayantaḥ
Accusativeśāntayantam śāntayantau śāntayataḥ
Instrumentalśāntayatā śāntayadbhyām śāntayadbhiḥ
Dativeśāntayate śāntayadbhyām śāntayadbhyaḥ
Ablativeśāntayataḥ śāntayadbhyām śāntayadbhyaḥ
Genitiveśāntayataḥ śāntayatoḥ śāntayatām
Locativeśāntayati śāntayatoḥ śāntayatsu

Compound śāntayat -

Adverb -śāntayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria