सुबन्तावली ?शान्तयत्

Roma

पुमान्एकद्विबहु
प्रथमाशान्तयन् शान्तयन्तौ शान्तयन्तः
सम्बोधनम्शान्तयन् शान्तयन्तौ शान्तयन्तः
द्वितीयाशान्तयन्तम् शान्तयन्तौ शान्तयतः
तृतीयाशान्तयता शान्तयद्भ्याम् शान्तयद्भिः
चतुर्थीशान्तयते शान्तयद्भ्याम् शान्तयद्भ्यः
पञ्चमीशान्तयतः शान्तयद्भ्याम् शान्तयद्भ्यः
षष्ठीशान्तयतः शान्तयतोः शान्तयताम्
सप्तमीशान्तयति शान्तयतोः शान्तयत्सु

समास शान्तयत्

अव्यय ॰शान्तयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria