Declension table of śāntarakṣita

Deva

MasculineSingularDualPlural
Nominativeśāntarakṣitaḥ śāntarakṣitau śāntarakṣitāḥ
Vocativeśāntarakṣita śāntarakṣitau śāntarakṣitāḥ
Accusativeśāntarakṣitam śāntarakṣitau śāntarakṣitān
Instrumentalśāntarakṣitena śāntarakṣitābhyām śāntarakṣitaiḥ śāntarakṣitebhiḥ
Dativeśāntarakṣitāya śāntarakṣitābhyām śāntarakṣitebhyaḥ
Ablativeśāntarakṣitāt śāntarakṣitābhyām śāntarakṣitebhyaḥ
Genitiveśāntarakṣitasya śāntarakṣitayoḥ śāntarakṣitānām
Locativeśāntarakṣite śāntarakṣitayoḥ śāntarakṣiteṣu

Compound śāntarakṣita -

Adverb -śāntarakṣitam -śāntarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria