Declension table of śāntātman

Deva

NeuterSingularDualPlural
Nominativeśāntātma śāntātmanī śāntātmāni
Vocativeśāntātman śāntātma śāntātmanī śāntātmāni
Accusativeśāntātma śāntātmanī śāntātmāni
Instrumentalśāntātmanā śāntātmabhyām śāntātmabhiḥ
Dativeśāntātmane śāntātmabhyām śāntātmabhyaḥ
Ablativeśāntātmanaḥ śāntātmabhyām śāntātmabhyaḥ
Genitiveśāntātmanaḥ śāntātmanoḥ śāntātmanām
Locativeśāntātmani śāntātmanoḥ śāntātmasu

Compound śāntātma -

Adverb -śāntātma -śāntātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria