Declension table of śāmbhavopāya

Deva

MasculineSingularDualPlural
Nominativeśāmbhavopāyaḥ śāmbhavopāyau śāmbhavopāyāḥ
Vocativeśāmbhavopāya śāmbhavopāyau śāmbhavopāyāḥ
Accusativeśāmbhavopāyam śāmbhavopāyau śāmbhavopāyān
Instrumentalśāmbhavopāyena śāmbhavopāyābhyām śāmbhavopāyaiḥ śāmbhavopāyebhiḥ
Dativeśāmbhavopāyāya śāmbhavopāyābhyām śāmbhavopāyebhyaḥ
Ablativeśāmbhavopāyāt śāmbhavopāyābhyām śāmbhavopāyebhyaḥ
Genitiveśāmbhavopāyasya śāmbhavopāyayoḥ śāmbhavopāyānām
Locativeśāmbhavopāye śāmbhavopāyayoḥ śāmbhavopāyeṣu

Compound śāmbhavopāya -

Adverb -śāmbhavopāyam -śāmbhavopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria