Declension table of śāmbhava

Deva

NeuterSingularDualPlural
Nominativeśāmbhavam śāmbhave śāmbhavāni
Vocativeśāmbhava śāmbhave śāmbhavāni
Accusativeśāmbhavam śāmbhave śāmbhavāni
Instrumentalśāmbhavena śāmbhavābhyām śāmbhavaiḥ
Dativeśāmbhavāya śāmbhavābhyām śāmbhavebhyaḥ
Ablativeśāmbhavāt śāmbhavābhyām śāmbhavebhyaḥ
Genitiveśāmbhavasya śāmbhavayoḥ śāmbhavānām
Locativeśāmbhave śāmbhavayoḥ śāmbhaveṣu

Compound śāmbhava -

Adverb -śāmbhavam -śāmbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria