Declension table of śālva

Deva

MasculineSingularDualPlural
Nominativeśālvaḥ śālvau śālvāḥ
Vocativeśālva śālvau śālvāḥ
Accusativeśālvam śālvau śālvān
Instrumentalśālvena śālvābhyām śālvaiḥ śālvebhiḥ
Dativeśālvāya śālvābhyām śālvebhyaḥ
Ablativeśālvāt śālvābhyām śālvebhyaḥ
Genitiveśālvasya śālvayoḥ śālvānām
Locativeśālve śālvayoḥ śālveṣu

Compound śālva -

Adverb -śālvam -śālvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria