Declension table of śālūkā

Deva

FeminineSingularDualPlural
Nominativeśālūkā śālūke śālūkāḥ
Vocativeśālūke śālūke śālūkāḥ
Accusativeśālūkām śālūke śālūkāḥ
Instrumentalśālūkayā śālūkābhyām śālūkābhiḥ
Dativeśālūkāyai śālūkābhyām śālūkābhyaḥ
Ablativeśālūkāyāḥ śālūkābhyām śālūkābhyaḥ
Genitiveśālūkāyāḥ śālūkayoḥ śālūkānām
Locativeśālūkāyām śālūkayoḥ śālūkāsu

Adverb -śālūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria