Declension table of śālmala

Deva

MasculineSingularDualPlural
Nominativeśālmalaḥ śālmalau śālmalāḥ
Vocativeśālmala śālmalau śālmalāḥ
Accusativeśālmalam śālmalau śālmalān
Instrumentalśālmalena śālmalābhyām śālmalaiḥ śālmalebhiḥ
Dativeśālmalāya śālmalābhyām śālmalebhyaḥ
Ablativeśālmalāt śālmalābhyām śālmalebhyaḥ
Genitiveśālmalasya śālmalayoḥ śālmalānām
Locativeśālmale śālmalayoḥ śālmaleṣu

Compound śālmala -

Adverb -śālmalam -śālmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria