Declension table of śālikanātha

Deva

MasculineSingularDualPlural
Nominativeśālikanāthaḥ śālikanāthau śālikanāthāḥ
Vocativeśālikanātha śālikanāthau śālikanāthāḥ
Accusativeśālikanātham śālikanāthau śālikanāthān
Instrumentalśālikanāthena śālikanāthābhyām śālikanāthaiḥ śālikanāthebhiḥ
Dativeśālikanāthāya śālikanāthābhyām śālikanāthebhyaḥ
Ablativeśālikanāthāt śālikanāthābhyām śālikanāthebhyaḥ
Genitiveśālikanāthasya śālikanāthayoḥ śālikanāthānām
Locativeśālikanāthe śālikanāthayoḥ śālikanātheṣu

Compound śālikanātha -

Adverb -śālikanātham -śālikanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria