सुबन्तावली शालिहोत्रसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाशालिहोत्रसंहिता शालिहोत्रसंहिते शालिहोत्रसंहिताः
सम्बोधनम्शालिहोत्रसंहिते शालिहोत्रसंहिते शालिहोत्रसंहिताः
द्वितीयाशालिहोत्रसंहिताम् शालिहोत्रसंहिते शालिहोत्रसंहिताः
तृतीयाशालिहोत्रसंहितया शालिहोत्रसंहिताभ्याम् शालिहोत्रसंहिताभिः
चतुर्थीशालिहोत्रसंहितायै शालिहोत्रसंहिताभ्याम् शालिहोत्रसंहिताभ्यः
पञ्चमीशालिहोत्रसंहितायाः शालिहोत्रसंहिताभ्याम् शालिहोत्रसंहिताभ्यः
षष्ठीशालिहोत्रसंहितायाः शालिहोत्रसंहितयोः शालिहोत्रसंहितानाम्
सप्तमीशालिहोत्रसंहितायाम् शालिहोत्रसंहितयोः शालिहोत्रसंहितासु

अव्यय ॰शालिहोत्रसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria