Declension table of śālagrāma

Deva

MasculineSingularDualPlural
Nominativeśālagrāmaḥ śālagrāmau śālagrāmāḥ
Vocativeśālagrāma śālagrāmau śālagrāmāḥ
Accusativeśālagrāmam śālagrāmau śālagrāmān
Instrumentalśālagrāmeṇa śālagrāmābhyām śālagrāmaiḥ śālagrāmebhiḥ
Dativeśālagrāmāya śālagrāmābhyām śālagrāmebhyaḥ
Ablativeśālagrāmāt śālagrāmābhyām śālagrāmebhyaḥ
Genitiveśālagrāmasya śālagrāmayoḥ śālagrāmāṇām
Locativeśālagrāme śālagrāmayoḥ śālagrāmeṣu

Compound śālagrāma -

Adverb -śālagrāmam -śālagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria