Declension table of śālaṅkāyana

Deva

MasculineSingularDualPlural
Nominativeśālaṅkāyanaḥ śālaṅkāyanau śālaṅkāyanāḥ
Vocativeśālaṅkāyana śālaṅkāyanau śālaṅkāyanāḥ
Accusativeśālaṅkāyanam śālaṅkāyanau śālaṅkāyanān
Instrumentalśālaṅkāyanena śālaṅkāyanābhyām śālaṅkāyanaiḥ śālaṅkāyanebhiḥ
Dativeśālaṅkāyanāya śālaṅkāyanābhyām śālaṅkāyanebhyaḥ
Ablativeśālaṅkāyanāt śālaṅkāyanābhyām śālaṅkāyanebhyaḥ
Genitiveśālaṅkāyanasya śālaṅkāyanayoḥ śālaṅkāyanānām
Locativeśālaṅkāyane śālaṅkāyanayoḥ śālaṅkāyaneṣu

Compound śālaṅkāyana -

Adverb -śālaṅkāyanam -śālaṅkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria