Declension table of śākyabhikṣukī

Deva

FeminineSingularDualPlural
Nominativeśākyabhikṣukī śākyabhikṣukyau śākyabhikṣukyaḥ
Vocativeśākyabhikṣuki śākyabhikṣukyau śākyabhikṣukyaḥ
Accusativeśākyabhikṣukīm śākyabhikṣukyau śākyabhikṣukīḥ
Instrumentalśākyabhikṣukyā śākyabhikṣukībhyām śākyabhikṣukībhiḥ
Dativeśākyabhikṣukyai śākyabhikṣukībhyām śākyabhikṣukībhyaḥ
Ablativeśākyabhikṣukyāḥ śākyabhikṣukībhyām śākyabhikṣukībhyaḥ
Genitiveśākyabhikṣukyāḥ śākyabhikṣukyoḥ śākyabhikṣukīṇām
Locativeśākyabhikṣukyām śākyabhikṣukyoḥ śākyabhikṣukīṣu

Compound śākyabhikṣuki - śākyabhikṣukī -

Adverb -śākyabhikṣuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria