Declension table of śākya

Deva

MasculineSingularDualPlural
Nominativeśākyaḥ śākyau śākyāḥ
Vocativeśākya śākyau śākyāḥ
Accusativeśākyam śākyau śākyān
Instrumentalśākyena śākyābhyām śākyaiḥ śākyebhiḥ
Dativeśākyāya śākyābhyām śākyebhyaḥ
Ablativeśākyāt śākyābhyām śākyebhyaḥ
Genitiveśākyasya śākyayoḥ śākyānām
Locativeśākye śākyayoḥ śākyeṣu

Compound śākya -

Adverb -śākyam -śākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria