Declension table of śāktaśarīra

Deva

NeuterSingularDualPlural
Nominativeśāktaśarīram śāktaśarīre śāktaśarīrāṇi
Vocativeśāktaśarīra śāktaśarīre śāktaśarīrāṇi
Accusativeśāktaśarīram śāktaśarīre śāktaśarīrāṇi
Instrumentalśāktaśarīreṇa śāktaśarīrābhyām śāktaśarīraiḥ
Dativeśāktaśarīrāya śāktaśarīrābhyām śāktaśarīrebhyaḥ
Ablativeśāktaśarīrāt śāktaśarīrābhyām śāktaśarīrebhyaḥ
Genitiveśāktaśarīrasya śāktaśarīrayoḥ śāktaśarīrāṇām
Locativeśāktaśarīre śāktaśarīrayoḥ śāktaśarīreṣu

Compound śāktaśarīra -

Adverb -śāktaśarīram -śāktaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria