Declension table of ?śāktānandataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeśāktānandataraṅgiṇī śāktānandataraṅgiṇyau śāktānandataraṅgiṇyaḥ
Vocativeśāktānandataraṅgiṇi śāktānandataraṅgiṇyau śāktānandataraṅgiṇyaḥ
Accusativeśāktānandataraṅgiṇīm śāktānandataraṅgiṇyau śāktānandataraṅgiṇīḥ
Instrumentalśāktānandataraṅgiṇyā śāktānandataraṅgiṇībhyām śāktānandataraṅgiṇībhiḥ
Dativeśāktānandataraṅgiṇyai śāktānandataraṅgiṇībhyām śāktānandataraṅgiṇībhyaḥ
Ablativeśāktānandataraṅgiṇyāḥ śāktānandataraṅgiṇībhyām śāktānandataraṅgiṇībhyaḥ
Genitiveśāktānandataraṅgiṇyāḥ śāktānandataraṅgiṇyoḥ śāktānandataraṅgiṇīnām
Locativeśāktānandataraṅgiṇyām śāktānandataraṅgiṇyoḥ śāktānandataraṅgiṇīṣu

Compound śāktānandataraṅgiṇi - śāktānandataraṅgiṇī -

Adverb -śāktānandataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria