सुबन्तावली ?शाक्तानन्दतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाशाक्तानन्दतरङ्गिणी शाक्तानन्दतरङ्गिण्यौ शाक्तानन्दतरङ्गिण्यः
सम्बोधनम्शाक्तानन्दतरङ्गिणि शाक्तानन्दतरङ्गिण्यौ शाक्तानन्दतरङ्गिण्यः
द्वितीयाशाक्तानन्दतरङ्गिणीम् शाक्तानन्दतरङ्गिण्यौ शाक्तानन्दतरङ्गिणीः
तृतीयाशाक्तानन्दतरङ्गिण्या शाक्तानन्दतरङ्गिणीभ्याम् शाक्तानन्दतरङ्गिणीभिः
चतुर्थीशाक्तानन्दतरङ्गिण्यै शाक्तानन्दतरङ्गिणीभ्याम् शाक्तानन्दतरङ्गिणीभ्यः
पञ्चमीशाक्तानन्दतरङ्गिण्याः शाक्तानन्दतरङ्गिणीभ्याम् शाक्तानन्दतरङ्गिणीभ्यः
षष्ठीशाक्तानन्दतरङ्गिण्याः शाक्तानन्दतरङ्गिण्योः शाक्तानन्दतरङ्गिणीनाम्
सप्तमीशाक्तानन्दतरङ्गिण्याम् शाक्तानन्दतरङ्गिण्योः शाक्तानन्दतरङ्गिणीषु

समास शाक्तानन्दतरङ्गिणि शाक्तानन्दतरङ्गिणी

अव्यय ॰शाक्तानन्दतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria