सुबन्तावली शाक्रवर्मण

Roma

पुमान्एकद्विबहु
प्रथमाशाक्रवर्मणः शाक्रवर्मणौ शाक्रवर्मणाः
सम्बोधनम्शाक्रवर्मण शाक्रवर्मणौ शाक्रवर्मणाः
द्वितीयाशाक्रवर्मणम् शाक्रवर्मणौ शाक्रवर्मणान्
तृतीयाशाक्रवर्मणेन शाक्रवर्मणाभ्याम् शाक्रवर्मणैः शाक्रवर्मणेभिः
चतुर्थीशाक्रवर्मणाय शाक्रवर्मणाभ्याम् शाक्रवर्मणेभ्यः
पञ्चमीशाक्रवर्मणात् शाक्रवर्मणाभ्याम् शाक्रवर्मणेभ्यः
षष्ठीशाक्रवर्मणस्य शाक्रवर्मणयोः शाक्रवर्मणानाम्
सप्तमीशाक्रवर्मणे शाक्रवर्मणयोः शाक्रवर्मणेषु

समास शाक्रवर्मण

अव्यय ॰शाक्रवर्मणम् ॰शाक्रवर्मणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria