Declension table of śākinī

Deva

FeminineSingularDualPlural
Nominativeśākinī śākinyau śākinyaḥ
Vocativeśākini śākinyau śākinyaḥ
Accusativeśākinīm śākinyau śākinīḥ
Instrumentalśākinyā śākinībhyām śākinībhiḥ
Dativeśākinyai śākinībhyām śākinībhyaḥ
Ablativeśākinyāḥ śākinībhyām śākinībhyaḥ
Genitiveśākinyāḥ śākinyoḥ śākinīnām
Locativeśākinyām śākinyoḥ śākinīṣu

Compound śākini - śākinī -

Adverb -śākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria