Declension table of śākika

Deva

MasculineSingularDualPlural
Nominativeśākikaḥ śākikau śākikāḥ
Vocativeśākika śākikau śākikāḥ
Accusativeśākikam śākikau śākikān
Instrumentalśākikena śākikābhyām śākikaiḥ śākikebhiḥ
Dativeśākikāya śākikābhyām śākikebhyaḥ
Ablativeśākikāt śākikābhyām śākikebhyaḥ
Genitiveśākikasya śākikayoḥ śākikānām
Locativeśākike śākikayoḥ śākikeṣu

Compound śākika -

Adverb -śākikam -śākikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria