Declension table of śākhānagara

Deva

NeuterSingularDualPlural
Nominativeśākhānagaram śākhānagare śākhānagarāṇi
Vocativeśākhānagara śākhānagare śākhānagarāṇi
Accusativeśākhānagaram śākhānagare śākhānagarāṇi
Instrumentalśākhānagareṇa śākhānagarābhyām śākhānagaraiḥ
Dativeśākhānagarāya śākhānagarābhyām śākhānagarebhyaḥ
Ablativeśākhānagarāt śākhānagarābhyām śākhānagarebhyaḥ
Genitiveśākhānagarasya śākhānagarayoḥ śākhānagarāṇām
Locativeśākhānagare śākhānagarayoḥ śākhānagareṣu

Compound śākhānagara -

Adverb -śākhānagaram -śākhānagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria