Declension table of śākalasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśākalasaṃhitā śākalasaṃhite śākalasaṃhitāḥ
Vocativeśākalasaṃhite śākalasaṃhite śākalasaṃhitāḥ
Accusativeśākalasaṃhitām śākalasaṃhite śākalasaṃhitāḥ
Instrumentalśākalasaṃhitayā śākalasaṃhitābhyām śākalasaṃhitābhiḥ
Dativeśākalasaṃhitāyai śākalasaṃhitābhyām śākalasaṃhitābhyaḥ
Ablativeśākalasaṃhitāyāḥ śākalasaṃhitābhyām śākalasaṃhitābhyaḥ
Genitiveśākalasaṃhitāyāḥ śākalasaṃhitayoḥ śākalasaṃhitānām
Locativeśākalasaṃhitāyām śākalasaṃhitayoḥ śākalasaṃhitāsu

Adverb -śākalasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria