Declension table of śākaṭa

Deva

NeuterSingularDualPlural
Nominativeśākaṭam śākaṭe śākaṭāni
Vocativeśākaṭa śākaṭe śākaṭāni
Accusativeśākaṭam śākaṭe śākaṭāni
Instrumentalśākaṭena śākaṭābhyām śākaṭaiḥ
Dativeśākaṭāya śākaṭābhyām śākaṭebhyaḥ
Ablativeśākaṭāt śākaṭābhyām śākaṭebhyaḥ
Genitiveśākaṭasya śākaṭayoḥ śākaṭānām
Locativeśākaṭe śākaṭayoḥ śākaṭeṣu

Compound śākaṭa -

Adverb -śākaṭam -śākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria